B 326-25 Khaṇḍakhādya

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 326/25
Title: Khaṇḍakhādya
Dimensions: 26.5 x 11.7 cm x 18 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/2635
Remarks:


Reel No. B 326-25 Inventory No. 33600

Title Khaṇḍakhādya[ka]

Author Bramhagupta

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material Indian paper

State complete

Size 26.5 x 11.7 cm

Folios 18

Lines per Folio 9–12

Foliation figures in the miidle right hand margins of verso

Place of Deposit NAK

Accession No. 5/2635

Manuscript Features

Stamp Nepal National Library,

Excerpts

Beginning

|| siddhiḥ || śrīmahāgaṇapataye namaḥ || śrīsūryāya namaḥ || ||

praṇipatya mahādevaṃ

jagad utpatti sthi(2)ti pralaya hetum |

vakṣyāmi khaṃḍakhādyakam

ācāryāryabhaṭatulyaphalam || 1 ||

prāyeṇārya bhaṭena

vya(3)vahāraḥ pratidinaṃ yato śakyaḥ |

nudvāhajātakādiṣu

tat samaphala[la]ghutaroktir ataḥ || 2 || ||

śrīḥ || (4)

vikramādityarājyasya paṃcatriṃśottaraṃśataṃ 135

pātayitvā bhavet chākaś caitraśukālād iti(5)ḥ (!) kramāt || 3 ||

śākogavasuśarono 587

rkka 12 (!)guṇaś caitrādimāsa saṃyuktaḥ | 

triṃśa 30 d guṇa(6)s tithiyutaḥ

pṛthagiṣu 05 sahito dvidhā bhaktaḥ || 4 || (fol. 1v1–6)

End

chādayati yogatārāmānārddhānādhikād bhavikṣepāt

(1)sphuṭavikṣepo yasyādhikonako bhavati samadikchaḥ || 14 ||

vikṣepoṃśa dvitayād adhiko vṛṣabhasya sa(2)ptadaśabhāge |

yasya grahasya yāmyo bhinatti śakaṭaṃ sarohiṇyāḥ || 15 ||

vikṣepetye saumye tritīyatā(3)rāṃ bhinatti pitryasya |

iṃdur bhinatti puṣyaṃ pauṣṇaṃ vāruṇam avikṣiptaḥ || 16 || (fol. 18r6,18v1–3)

Colophon

iti śrīkhaṃḍakhādyake (4)brāmhaguptācāryaviracite tārāvikṣepādhikāro navamaḥ || 9 || śubhaṃ bhavat || || śubham || kṛṣṇa (fol. 18v3–4)

Microfilm Details

Reel No. B 326/25

Date of Filming 20-07-1972

Exposures 19

Used Copy Kathmandu

Type of Film positive

Catalogued by JU\MS

Date 12-09-2004

Bibliography