B 326-25 Khaṇḍakhādya
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 326/25
Title: Khaṇḍakhādya
Dimensions: 26.5 x 11.7 cm x 18 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/2635
Remarks:
Reel No. B 326-25 Inventory No. 33600
Title Khaṇḍakhādya[ka]
Author Bramhagupta
Subject Jyotiṣa
Language Sanskrit
Manuscript Details
Script Devanagari
Material Indian paper
State complete
Size 26.5 x 11.7 cm
Folios 18
Lines per Folio 9–12
Foliation figures in the miidle right hand margins of verso
Place of Deposit NAK
Accession No. 5/2635
Manuscript Features
Stamp Nepal National Library,
Excerpts
Beginning
|| siddhiḥ || śrīmahāgaṇapataye namaḥ || śrīsūryāya namaḥ || ||
praṇipatya mahādevaṃ
jagad utpatti sthi(2)ti pralaya hetum |
vakṣyāmi khaṃḍakhādyakam
ācāryāryabhaṭatulyaphalam || 1 ||
prāyeṇārya bhaṭena
vya(3)vahāraḥ pratidinaṃ yato śakyaḥ |
nudvāhajātakādiṣu
tat samaphala[la]ghutaroktir ataḥ || 2 || ||
śrīḥ || (4)
vikramādityarājyasya paṃcatriṃśottaraṃśataṃ 135
pātayitvā bhavet chākaś caitraśukālād iti(5)ḥ (!) kramāt || 3 ||
śākogavasuśarono 587
rkka 12 (!)guṇaś caitrādimāsa saṃyuktaḥ |
triṃśa 30 d guṇa(6)s tithiyutaḥ
pṛthagiṣu 05 sahito dvidhā bhaktaḥ || 4 || (fol. 1v1–6)
End
chādayati yogatārāmānārddhānādhikād bhavikṣepāt
(1)sphuṭavikṣepo yasyādhikonako bhavati samadikchaḥ || 14 ||
vikṣepoṃśa dvitayād adhiko vṛṣabhasya sa(2)ptadaśabhāge |
yasya grahasya yāmyo bhinatti śakaṭaṃ sarohiṇyāḥ || 15 ||
vikṣepetye saumye tritīyatā(3)rāṃ bhinatti pitryasya |
iṃdur bhinatti puṣyaṃ pauṣṇaṃ vāruṇam avikṣiptaḥ || 16 || (fol. 18r6,18v1–3)
Colophon
iti śrīkhaṃḍakhādyake (4)brāmhaguptācāryaviracite tārāvikṣepādhikāro navamaḥ || 9 || śubhaṃ bhavat || || śubham || kṛṣṇa (fol. 18v3–4)
Microfilm Details
Reel No. B 326/25
Date of Filming 20-07-1972
Exposures 19
Used Copy Kathmandu
Type of Film positive
Catalogued by JU\MS
Date 12-09-2004
Bibliography